सुबन्तावली मूलबन्ध

Roma

पुमान्एकद्विबहु
प्रथमामूलबन्धः मूलबन्धौ मूलबन्धाः
सम्बोधनम्मूलबन्ध मूलबन्धौ मूलबन्धाः
द्वितीयामूलबन्धम् मूलबन्धौ मूलबन्धान्
तृतीयामूलबन्धेन मूलबन्धाभ्याम् मूलबन्धैः
चतुर्थीमूलबन्धाय मूलबन्धाभ्याम् मूलबन्धेभ्यः
पञ्चमीमूलबन्धात् मूलबन्धाभ्याम् मूलबन्धेभ्यः
षष्ठीमूलबन्धस्य मूलबन्धयोः मूलबन्धानाम्
सप्तमीमूलबन्धे मूलबन्धयोः मूलबन्धेषु

समास मूलबन्ध

अव्यय ॰मूलबन्धम् ॰मूलबन्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria