Declension table of mūlārādhanā

Deva

FeminineSingularDualPlural
Nominativemūlārādhanā mūlārādhane mūlārādhanāḥ
Vocativemūlārādhane mūlārādhane mūlārādhanāḥ
Accusativemūlārādhanām mūlārādhane mūlārādhanāḥ
Instrumentalmūlārādhanayā mūlārādhanābhyām mūlārādhanābhiḥ
Dativemūlārādhanāyai mūlārādhanābhyām mūlārādhanābhyaḥ
Ablativemūlārādhanāyāḥ mūlārādhanābhyām mūlārādhanābhyaḥ
Genitivemūlārādhanāyāḥ mūlārādhanayoḥ mūlārādhanānām
Locativemūlārādhanāyām mūlārādhanayoḥ mūlārādhanāsu

Adverb -mūlārādhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria