Declension table of mūlāgama

Deva

MasculineSingularDualPlural
Nominativemūlāgamaḥ mūlāgamau mūlāgamāḥ
Vocativemūlāgama mūlāgamau mūlāgamāḥ
Accusativemūlāgamam mūlāgamau mūlāgamān
Instrumentalmūlāgamena mūlāgamābhyām mūlāgamaiḥ mūlāgamebhiḥ
Dativemūlāgamāya mūlāgamābhyām mūlāgamebhyaḥ
Ablativemūlāgamāt mūlāgamābhyām mūlāgamebhyaḥ
Genitivemūlāgamasya mūlāgamayoḥ mūlāgamānām
Locativemūlāgame mūlāgamayoḥ mūlāgameṣu

Compound mūlāgama -

Adverb -mūlāgamam -mūlāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria