Declension table of mūlādhāra

Deva

MasculineSingularDualPlural
Nominativemūlādhāraḥ mūlādhārau mūlādhārāḥ
Vocativemūlādhāra mūlādhārau mūlādhārāḥ
Accusativemūlādhāram mūlādhārau mūlādhārān
Instrumentalmūlādhāreṇa mūlādhārābhyām mūlādhāraiḥ
Dativemūlādhārāya mūlādhārābhyām mūlādhārebhyaḥ
Ablativemūlādhārāt mūlādhārābhyām mūlādhārebhyaḥ
Genitivemūlādhārasya mūlādhārayoḥ mūlādhārāṇām
Locativemūlādhāre mūlādhārayoḥ mūlādhāreṣu

Compound mūlādhāra -

Adverb -mūlādhāram -mūlādhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria