Declension table of mūlābhāva

Deva

MasculineSingularDualPlural
Nominativemūlābhāvaḥ mūlābhāvau mūlābhāvāḥ
Vocativemūlābhāva mūlābhāvau mūlābhāvāḥ
Accusativemūlābhāvam mūlābhāvau mūlābhāvān
Instrumentalmūlābhāvena mūlābhāvābhyām mūlābhāvaiḥ mūlābhāvebhiḥ
Dativemūlābhāvāya mūlābhāvābhyām mūlābhāvebhyaḥ
Ablativemūlābhāvāt mūlābhāvābhyām mūlābhāvebhyaḥ
Genitivemūlābhāvasya mūlābhāvayoḥ mūlābhāvānām
Locativemūlābhāve mūlābhāvayoḥ mūlābhāveṣu

Compound mūlābhāva -

Adverb -mūlābhāvam -mūlābhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria