Declension table of mūkabhāva

Deva

MasculineSingularDualPlural
Nominativemūkabhāvaḥ mūkabhāvau mūkabhāvāḥ
Vocativemūkabhāva mūkabhāvau mūkabhāvāḥ
Accusativemūkabhāvam mūkabhāvau mūkabhāvān
Instrumentalmūkabhāvena mūkabhāvābhyām mūkabhāvaiḥ mūkabhāvebhiḥ
Dativemūkabhāvāya mūkabhāvābhyām mūkabhāvebhyaḥ
Ablativemūkabhāvāt mūkabhāvābhyām mūkabhāvebhyaḥ
Genitivemūkabhāvasya mūkabhāvayoḥ mūkabhāvānām
Locativemūkabhāve mūkabhāvayoḥ mūkabhāveṣu

Compound mūkabhāva -

Adverb -mūkabhāvam -mūkabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria