Declension table of mūka

Deva

MasculineSingularDualPlural
Nominativemūkaḥ mūkau mūkāḥ
Vocativemūka mūkau mūkāḥ
Accusativemūkam mūkau mūkān
Instrumentalmūkena mūkābhyām mūkaiḥ mūkebhiḥ
Dativemūkāya mūkābhyām mūkebhyaḥ
Ablativemūkāt mūkābhyām mūkebhyaḥ
Genitivemūkasya mūkayoḥ mūkānām
Locativemūke mūkayoḥ mūkeṣu

Compound mūka -

Adverb -mūkam -mūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria