Declension table of mūṣikavāhana

Deva

MasculineSingularDualPlural
Nominativemūṣikavāhanaḥ mūṣikavāhanau mūṣikavāhanāḥ
Vocativemūṣikavāhana mūṣikavāhanau mūṣikavāhanāḥ
Accusativemūṣikavāhanam mūṣikavāhanau mūṣikavāhanān
Instrumentalmūṣikavāhanena mūṣikavāhanābhyām mūṣikavāhanaiḥ mūṣikavāhanebhiḥ
Dativemūṣikavāhanāya mūṣikavāhanābhyām mūṣikavāhanebhyaḥ
Ablativemūṣikavāhanāt mūṣikavāhanābhyām mūṣikavāhanebhyaḥ
Genitivemūṣikavāhanasya mūṣikavāhanayoḥ mūṣikavāhanānām
Locativemūṣikavāhane mūṣikavāhanayoḥ mūṣikavāhaneṣu

Compound mūṣikavāhana -

Adverb -mūṣikavāhanam -mūṣikavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria