Declension table of mūṣa

Deva

MasculineSingularDualPlural
Nominativemūṣaḥ mūṣau mūṣāḥ
Vocativemūṣa mūṣau mūṣāḥ
Accusativemūṣam mūṣau mūṣān
Instrumentalmūṣeṇa mūṣābhyām mūṣaiḥ mūṣebhiḥ
Dativemūṣāya mūṣābhyām mūṣebhyaḥ
Ablativemūṣāt mūṣābhyām mūṣebhyaḥ
Genitivemūṣasya mūṣayoḥ mūṣāṇām
Locativemūṣe mūṣayoḥ mūṣeṣu

Compound mūṣa -

Adverb -mūṣam -mūṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria