Declension table of mūḍhatā

Deva

FeminineSingularDualPlural
Nominativemūḍhatā mūḍhate mūḍhatāḥ
Vocativemūḍhate mūḍhate mūḍhatāḥ
Accusativemūḍhatām mūḍhate mūḍhatāḥ
Instrumentalmūḍhatayā mūḍhatābhyām mūḍhatābhiḥ
Dativemūḍhatāyai mūḍhatābhyām mūḍhatābhyaḥ
Ablativemūḍhatāyāḥ mūḍhatābhyām mūḍhatābhyaḥ
Genitivemūḍhatāyāḥ mūḍhatayoḥ mūḍhatānām
Locativemūḍhatāyām mūḍhatayoḥ mūḍhatāsu

Adverb -mūḍhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria