Declension table of mūḍhamati

Deva

FeminineSingularDualPlural
Nominativemūḍhamatiḥ mūḍhamatī mūḍhamatayaḥ
Vocativemūḍhamate mūḍhamatī mūḍhamatayaḥ
Accusativemūḍhamatim mūḍhamatī mūḍhamatīḥ
Instrumentalmūḍhamatyā mūḍhamatibhyām mūḍhamatibhiḥ
Dativemūḍhamatyai mūḍhamataye mūḍhamatibhyām mūḍhamatibhyaḥ
Ablativemūḍhamatyāḥ mūḍhamateḥ mūḍhamatibhyām mūḍhamatibhyaḥ
Genitivemūḍhamatyāḥ mūḍhamateḥ mūḍhamatyoḥ mūḍhamatīnām
Locativemūḍhamatyām mūḍhamatau mūḍhamatyoḥ mūḍhamatiṣu

Compound mūḍhamati -

Adverb -mūḍhamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria