Declension table of mūḍhamanas

Deva

NeuterSingularDualPlural
Nominativemūḍhamanaḥ mūḍhamanasī mūḍhamanāṃsi
Vocativemūḍhamanaḥ mūḍhamanasī mūḍhamanāṃsi
Accusativemūḍhamanaḥ mūḍhamanasī mūḍhamanāṃsi
Instrumentalmūḍhamanasā mūḍhamanobhyām mūḍhamanobhiḥ
Dativemūḍhamanase mūḍhamanobhyām mūḍhamanobhyaḥ
Ablativemūḍhamanasaḥ mūḍhamanobhyām mūḍhamanobhyaḥ
Genitivemūḍhamanasaḥ mūḍhamanasoḥ mūḍhamanasām
Locativemūḍhamanasi mūḍhamanasoḥ mūḍhamanaḥsu

Compound mūḍhamanas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria