Declension table of mūḍhadhī

Deva

FeminineSingularDualPlural
Nominativemūḍhadhī mūḍhadhyau mūḍhadhyaḥ
Vocativemūḍhadhi mūḍhadhyau mūḍhadhyaḥ
Accusativemūḍhadhīm mūḍhadhyau mūḍhadhīḥ
Instrumentalmūḍhadhyā mūḍhadhībhyām mūḍhadhībhiḥ
Dativemūḍhadhyai mūḍhadhībhyām mūḍhadhībhyaḥ
Ablativemūḍhadhyāḥ mūḍhadhībhyām mūḍhadhībhyaḥ
Genitivemūḍhadhyāḥ mūḍhadhyoḥ mūḍhadhīnām
Locativemūḍhadhyām mūḍhadhyoḥ mūḍhadhīṣu

Compound mūḍhadhi - mūḍhadhī -

Adverb -mūḍhadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria