Declension table of mūḍhacetas

Deva

NeuterSingularDualPlural
Nominativemūḍhacetaḥ mūḍhacetasī mūḍhacetāṃsi
Vocativemūḍhacetaḥ mūḍhacetasī mūḍhacetāṃsi
Accusativemūḍhacetaḥ mūḍhacetasī mūḍhacetāṃsi
Instrumentalmūḍhacetasā mūḍhacetobhyām mūḍhacetobhiḥ
Dativemūḍhacetase mūḍhacetobhyām mūḍhacetobhyaḥ
Ablativemūḍhacetasaḥ mūḍhacetobhyām mūḍhacetobhyaḥ
Genitivemūḍhacetasaḥ mūḍhacetasoḥ mūḍhacetasām
Locativemūḍhacetasi mūḍhacetasoḥ mūḍhacetaḥsu

Compound mūḍhacetas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria