Declension table of mūḍhacetas

Deva

MasculineSingularDualPlural
Nominativemūḍhacetāḥ mūḍhacetasau mūḍhacetasaḥ
Vocativemūḍhacetaḥ mūḍhacetasau mūḍhacetasaḥ
Accusativemūḍhacetasam mūḍhacetasau mūḍhacetasaḥ
Instrumentalmūḍhacetasā mūḍhacetobhyām mūḍhacetobhiḥ
Dativemūḍhacetase mūḍhacetobhyām mūḍhacetobhyaḥ
Ablativemūḍhacetasaḥ mūḍhacetobhyām mūḍhacetobhyaḥ
Genitivemūḍhacetasaḥ mūḍhacetasoḥ mūḍhacetasām
Locativemūḍhacetasi mūḍhacetasoḥ mūḍhacetaḥsu

Compound mūḍhacetas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria