Declension table of mūḍha

Deva

NeuterSingularDualPlural
Nominativemūḍham mūḍhe mūḍhāni
Vocativemūḍha mūḍhe mūḍhāni
Accusativemūḍham mūḍhe mūḍhāni
Instrumentalmūḍhena mūḍhābhyām mūḍhaiḥ
Dativemūḍhāya mūḍhābhyām mūḍhebhyaḥ
Ablativemūḍhāt mūḍhābhyām mūḍhebhyaḥ
Genitivemūḍhasya mūḍhayoḥ mūḍhānām
Locativemūḍhe mūḍhayoḥ mūḍheṣu

Compound mūḍha -

Adverb -mūḍham -mūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria