Declension table of ?mumūrṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemumūrṣyamāṇaḥ mumūrṣyamāṇau mumūrṣyamāṇāḥ
Vocativemumūrṣyamāṇa mumūrṣyamāṇau mumūrṣyamāṇāḥ
Accusativemumūrṣyamāṇam mumūrṣyamāṇau mumūrṣyamāṇān
Instrumentalmumūrṣyamāṇena mumūrṣyamāṇābhyām mumūrṣyamāṇaiḥ mumūrṣyamāṇebhiḥ
Dativemumūrṣyamāṇāya mumūrṣyamāṇābhyām mumūrṣyamāṇebhyaḥ
Ablativemumūrṣyamāṇāt mumūrṣyamāṇābhyām mumūrṣyamāṇebhyaḥ
Genitivemumūrṣyamāṇasya mumūrṣyamāṇayoḥ mumūrṣyamāṇānām
Locativemumūrṣyamāṇe mumūrṣyamāṇayoḥ mumūrṣyamāṇeṣu

Compound mumūrṣyamāṇa -

Adverb -mumūrṣyamāṇam -mumūrṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria