सुबन्तावली ?मुमूर्ष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमामुमूर्ष्यमाणः मुमूर्ष्यमाणौ मुमूर्ष्यमाणाः
सम्बोधनम्मुमूर्ष्यमाण मुमूर्ष्यमाणौ मुमूर्ष्यमाणाः
द्वितीयामुमूर्ष्यमाणम् मुमूर्ष्यमाणौ मुमूर्ष्यमाणान्
तृतीयामुमूर्ष्यमाणेन मुमूर्ष्यमाणाभ्याम् मुमूर्ष्यमाणैः मुमूर्ष्यमाणेभिः
चतुर्थीमुमूर्ष्यमाणाय मुमूर्ष्यमाणाभ्याम् मुमूर्ष्यमाणेभ्यः
पञ्चमीमुमूर्ष्यमाणात् मुमूर्ष्यमाणाभ्याम् मुमूर्ष्यमाणेभ्यः
षष्ठीमुमूर्ष्यमाणस्य मुमूर्ष्यमाणयोः मुमूर्ष्यमाणानाम्
सप्तमीमुमूर्ष्यमाणे मुमूर्ष्यमाणयोः मुमूर्ष्यमाणेषु

समास मुमूर्ष्यमाण

अव्यय ॰मुमूर्ष्यमाणम् ॰मुमूर्ष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria