Declension table of ?mokṣayiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mokṣayiṣyamāṇaḥ | mokṣayiṣyamāṇau | mokṣayiṣyamāṇāḥ |
Vocative | mokṣayiṣyamāṇa | mokṣayiṣyamāṇau | mokṣayiṣyamāṇāḥ |
Accusative | mokṣayiṣyamāṇam | mokṣayiṣyamāṇau | mokṣayiṣyamāṇān |
Instrumental | mokṣayiṣyamāṇena | mokṣayiṣyamāṇābhyām | mokṣayiṣyamāṇaiḥ |
Dative | mokṣayiṣyamāṇāya | mokṣayiṣyamāṇābhyām | mokṣayiṣyamāṇebhyaḥ |
Ablative | mokṣayiṣyamāṇāt | mokṣayiṣyamāṇābhyām | mokṣayiṣyamāṇebhyaḥ |
Genitive | mokṣayiṣyamāṇasya | mokṣayiṣyamāṇayoḥ | mokṣayiṣyamāṇānām |
Locative | mokṣayiṣyamāṇe | mokṣayiṣyamāṇayoḥ | mokṣayiṣyamāṇeṣu |