Declension table of ?mokṣayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemokṣayiṣyamāṇaḥ mokṣayiṣyamāṇau mokṣayiṣyamāṇāḥ
Vocativemokṣayiṣyamāṇa mokṣayiṣyamāṇau mokṣayiṣyamāṇāḥ
Accusativemokṣayiṣyamāṇam mokṣayiṣyamāṇau mokṣayiṣyamāṇān
Instrumentalmokṣayiṣyamāṇena mokṣayiṣyamāṇābhyām mokṣayiṣyamāṇaiḥ mokṣayiṣyamāṇebhiḥ
Dativemokṣayiṣyamāṇāya mokṣayiṣyamāṇābhyām mokṣayiṣyamāṇebhyaḥ
Ablativemokṣayiṣyamāṇāt mokṣayiṣyamāṇābhyām mokṣayiṣyamāṇebhyaḥ
Genitivemokṣayiṣyamāṇasya mokṣayiṣyamāṇayoḥ mokṣayiṣyamāṇānām
Locativemokṣayiṣyamāṇe mokṣayiṣyamāṇayoḥ mokṣayiṣyamāṇeṣu

Compound mokṣayiṣyamāṇa -

Adverb -mokṣayiṣyamāṇam -mokṣayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria