सुबन्तावली ?मोक्षयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमामोक्षयिष्यमाणः मोक्षयिष्यमाणौ मोक्षयिष्यमाणाः
सम्बोधनम्मोक्षयिष्यमाण मोक्षयिष्यमाणौ मोक्षयिष्यमाणाः
द्वितीयामोक्षयिष्यमाणम् मोक्षयिष्यमाणौ मोक्षयिष्यमाणान्
तृतीयामोक्षयिष्यमाणेन मोक्षयिष्यमाणाभ्याम् मोक्षयिष्यमाणैः मोक्षयिष्यमाणेभिः
चतुर्थीमोक्षयिष्यमाणाय मोक्षयिष्यमाणाभ्याम् मोक्षयिष्यमाणेभ्यः
पञ्चमीमोक्षयिष्यमाणात् मोक्षयिष्यमाणाभ्याम् मोक्षयिष्यमाणेभ्यः
षष्ठीमोक्षयिष्यमाणस्य मोक्षयिष्यमाणयोः मोक्षयिष्यमाणानाम्
सप्तमीमोक्षयिष्यमाणे मोक्षयिष्यमाणयोः मोक्षयिष्यमाणेषु

समास मोक्षयिष्यमाण

अव्यय ॰मोक्षयिष्यमाणम् ॰मोक्षयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria