Declension table of mokṣadharma

Deva

MasculineSingularDualPlural
Nominativemokṣadharmaḥ mokṣadharmau mokṣadharmāḥ
Vocativemokṣadharma mokṣadharmau mokṣadharmāḥ
Accusativemokṣadharmam mokṣadharmau mokṣadharmān
Instrumentalmokṣadharmeṇa mokṣadharmābhyām mokṣadharmaiḥ
Dativemokṣadharmāya mokṣadharmābhyām mokṣadharmebhyaḥ
Ablativemokṣadharmāt mokṣadharmābhyām mokṣadharmebhyaḥ
Genitivemokṣadharmasya mokṣadharmayoḥ mokṣadharmāṇām
Locativemokṣadharme mokṣadharmayoḥ mokṣadharmeṣu

Compound mokṣadharma -

Adverb -mokṣadharmam -mokṣadharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria