Declension table of mokṣada

Deva

MasculineSingularDualPlural
Nominativemokṣadaḥ mokṣadau mokṣadāḥ
Vocativemokṣada mokṣadau mokṣadāḥ
Accusativemokṣadam mokṣadau mokṣadān
Instrumentalmokṣadena mokṣadābhyām mokṣadaiḥ mokṣadebhiḥ
Dativemokṣadāya mokṣadābhyām mokṣadebhyaḥ
Ablativemokṣadāt mokṣadābhyām mokṣadebhyaḥ
Genitivemokṣadasya mokṣadayoḥ mokṣadānām
Locativemokṣade mokṣadayoḥ mokṣadeṣu

Compound mokṣada -

Adverb -mokṣadam -mokṣadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria