Declension table of mokṣa

Deva

MasculineSingularDualPlural
Nominativemokṣaḥ mokṣau mokṣāḥ
Vocativemokṣa mokṣau mokṣāḥ
Accusativemokṣam mokṣau mokṣān
Instrumentalmokṣeṇa mokṣābhyām mokṣaiḥ mokṣebhiḥ
Dativemokṣāya mokṣābhyām mokṣebhyaḥ
Ablativemokṣāt mokṣābhyām mokṣebhyaḥ
Genitivemokṣasya mokṣayoḥ mokṣāṇām
Locativemokṣe mokṣayoḥ mokṣeṣu

Compound mokṣa -

Adverb -mokṣam -mokṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria