Declension table of mohita

Deva

MasculineSingularDualPlural
Nominativemohitaḥ mohitau mohitāḥ
Vocativemohita mohitau mohitāḥ
Accusativemohitam mohitau mohitān
Instrumentalmohitena mohitābhyām mohitaiḥ mohitebhiḥ
Dativemohitāya mohitābhyām mohitebhyaḥ
Ablativemohitāt mohitābhyām mohitebhyaḥ
Genitivemohitasya mohitayoḥ mohitānām
Locativemohite mohitayoḥ mohiteṣu

Compound mohita -

Adverb -mohitam -mohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria