Declension table of ?mohayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemohayiṣyamāṇaḥ mohayiṣyamāṇau mohayiṣyamāṇāḥ
Vocativemohayiṣyamāṇa mohayiṣyamāṇau mohayiṣyamāṇāḥ
Accusativemohayiṣyamāṇam mohayiṣyamāṇau mohayiṣyamāṇān
Instrumentalmohayiṣyamāṇena mohayiṣyamāṇābhyām mohayiṣyamāṇaiḥ mohayiṣyamāṇebhiḥ
Dativemohayiṣyamāṇāya mohayiṣyamāṇābhyām mohayiṣyamāṇebhyaḥ
Ablativemohayiṣyamāṇāt mohayiṣyamāṇābhyām mohayiṣyamāṇebhyaḥ
Genitivemohayiṣyamāṇasya mohayiṣyamāṇayoḥ mohayiṣyamāṇānām
Locativemohayiṣyamāṇe mohayiṣyamāṇayoḥ mohayiṣyamāṇeṣu

Compound mohayiṣyamāṇa -

Adverb -mohayiṣyamāṇam -mohayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria