सुबन्तावली ?मोहयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमामोहयिष्यमाणः मोहयिष्यमाणौ मोहयिष्यमाणाः
सम्बोधनम्मोहयिष्यमाण मोहयिष्यमाणौ मोहयिष्यमाणाः
द्वितीयामोहयिष्यमाणम् मोहयिष्यमाणौ मोहयिष्यमाणान्
तृतीयामोहयिष्यमाणेन मोहयिष्यमाणाभ्याम् मोहयिष्यमाणैः मोहयिष्यमाणेभिः
चतुर्थीमोहयिष्यमाणाय मोहयिष्यमाणाभ्याम् मोहयिष्यमाणेभ्यः
पञ्चमीमोहयिष्यमाणात् मोहयिष्यमाणाभ्याम् मोहयिष्यमाणेभ्यः
षष्ठीमोहयिष्यमाणस्य मोहयिष्यमाणयोः मोहयिष्यमाणानाम्
सप्तमीमोहयिष्यमाणे मोहयिष्यमाणयोः मोहयिष्यमाणेषु

समास मोहयिष्यमाण

अव्यय ॰मोहयिष्यमाणम् ॰मोहयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria