Declension table of moharājaparājaya

Deva

MasculineSingularDualPlural
Nominativemoharājaparājayaḥ moharājaparājayau moharājaparājayāḥ
Vocativemoharājaparājaya moharājaparājayau moharājaparājayāḥ
Accusativemoharājaparājayam moharājaparājayau moharājaparājayān
Instrumentalmoharājaparājayena moharājaparājayābhyām moharājaparājayaiḥ
Dativemoharājaparājayāya moharājaparājayābhyām moharājaparājayebhyaḥ
Ablativemoharājaparājayāt moharājaparājayābhyām moharājaparājayebhyaḥ
Genitivemoharājaparājayasya moharājaparājayayoḥ moharājaparājayānām
Locativemoharājaparājaye moharājaparājayayoḥ moharājaparājayeṣu

Compound moharājaparājaya -

Adverb -moharājaparājayam -moharājaparājayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria