Declension table of mohacūḍottara

Deva

NeuterSingularDualPlural
Nominativemohacūḍottaram mohacūḍottare mohacūḍottarāṇi
Vocativemohacūḍottara mohacūḍottare mohacūḍottarāṇi
Accusativemohacūḍottaram mohacūḍottare mohacūḍottarāṇi
Instrumentalmohacūḍottareṇa mohacūḍottarābhyām mohacūḍottaraiḥ
Dativemohacūḍottarāya mohacūḍottarābhyām mohacūḍottarebhyaḥ
Ablativemohacūḍottarāt mohacūḍottarābhyām mohacūḍottarebhyaḥ
Genitivemohacūḍottarasya mohacūḍottarayoḥ mohacūḍottarāṇām
Locativemohacūḍottare mohacūḍottarayoḥ mohacūḍottareṣu

Compound mohacūḍottara -

Adverb -mohacūḍottaram -mohacūḍottarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria