Declension table of ?mocayiṣyantī

Deva

FeminineSingularDualPlural
Nominativemocayiṣyantī mocayiṣyantyau mocayiṣyantyaḥ
Vocativemocayiṣyanti mocayiṣyantyau mocayiṣyantyaḥ
Accusativemocayiṣyantīm mocayiṣyantyau mocayiṣyantīḥ
Instrumentalmocayiṣyantyā mocayiṣyantībhyām mocayiṣyantībhiḥ
Dativemocayiṣyantyai mocayiṣyantībhyām mocayiṣyantībhyaḥ
Ablativemocayiṣyantyāḥ mocayiṣyantībhyām mocayiṣyantībhyaḥ
Genitivemocayiṣyantyāḥ mocayiṣyantyoḥ mocayiṣyantīnām
Locativemocayiṣyantyām mocayiṣyantyoḥ mocayiṣyantīṣu

Compound mocayiṣyanti - mocayiṣyantī -

Adverb -mocayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria