सुबन्तावली ?मोचयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमामोचयिष्यन्ती मोचयिष्यन्त्यौ मोचयिष्यन्त्यः
सम्बोधनम्मोचयिष्यन्ति मोचयिष्यन्त्यौ मोचयिष्यन्त्यः
द्वितीयामोचयिष्यन्तीम् मोचयिष्यन्त्यौ मोचयिष्यन्तीः
तृतीयामोचयिष्यन्त्या मोचयिष्यन्तीभ्याम् मोचयिष्यन्तीभिः
चतुर्थीमोचयिष्यन्त्यै मोचयिष्यन्तीभ्याम् मोचयिष्यन्तीभ्यः
पञ्चमीमोचयिष्यन्त्याः मोचयिष्यन्तीभ्याम् मोचयिष्यन्तीभ्यः
षष्ठीमोचयिष्यन्त्याः मोचयिष्यन्त्योः मोचयिष्यन्तीनाम्
सप्तमीमोचयिष्यन्त्याम् मोचयिष्यन्त्योः मोचयिष्यन्तीषु

समास मोचयिष्यन्ति मोचयिष्यन्ती

अव्यय ॰मोचयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria