Declension table of ?mocayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemocayiṣyamāṇaḥ mocayiṣyamāṇau mocayiṣyamāṇāḥ
Vocativemocayiṣyamāṇa mocayiṣyamāṇau mocayiṣyamāṇāḥ
Accusativemocayiṣyamāṇam mocayiṣyamāṇau mocayiṣyamāṇān
Instrumentalmocayiṣyamāṇena mocayiṣyamāṇābhyām mocayiṣyamāṇaiḥ mocayiṣyamāṇebhiḥ
Dativemocayiṣyamāṇāya mocayiṣyamāṇābhyām mocayiṣyamāṇebhyaḥ
Ablativemocayiṣyamāṇāt mocayiṣyamāṇābhyām mocayiṣyamāṇebhyaḥ
Genitivemocayiṣyamāṇasya mocayiṣyamāṇayoḥ mocayiṣyamāṇānām
Locativemocayiṣyamāṇe mocayiṣyamāṇayoḥ mocayiṣyamāṇeṣu

Compound mocayiṣyamāṇa -

Adverb -mocayiṣyamāṇam -mocayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria