सुबन्तावली ?मोचयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमामोचयिष्यमाणः मोचयिष्यमाणौ मोचयिष्यमाणाः
सम्बोधनम्मोचयिष्यमाण मोचयिष्यमाणौ मोचयिष्यमाणाः
द्वितीयामोचयिष्यमाणम् मोचयिष्यमाणौ मोचयिष्यमाणान्
तृतीयामोचयिष्यमाणेन मोचयिष्यमाणाभ्याम् मोचयिष्यमाणैः मोचयिष्यमाणेभिः
चतुर्थीमोचयिष्यमाणाय मोचयिष्यमाणाभ्याम् मोचयिष्यमाणेभ्यः
पञ्चमीमोचयिष्यमाणात् मोचयिष्यमाणाभ्याम् मोचयिष्यमाणेभ्यः
षष्ठीमोचयिष्यमाणस्य मोचयिष्यमाणयोः मोचयिष्यमाणानाम्
सप्तमीमोचयिष्यमाणे मोचयिष्यमाणयोः मोचयिष्यमाणेषु

समास मोचयिष्यमाण

अव्यय ॰मोचयिष्यमाणम् ॰मोचयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria