सुबन्तावली ?मोटयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमामोटयिष्यन्ती मोटयिष्यन्त्यौ मोटयिष्यन्त्यः
सम्बोधनम्मोटयिष्यन्ति मोटयिष्यन्त्यौ मोटयिष्यन्त्यः
द्वितीयामोटयिष्यन्तीम् मोटयिष्यन्त्यौ मोटयिष्यन्तीः
तृतीयामोटयिष्यन्त्या मोटयिष्यन्तीभ्याम् मोटयिष्यन्तीभिः
चतुर्थीमोटयिष्यन्त्यै मोटयिष्यन्तीभ्याम् मोटयिष्यन्तीभ्यः
पञ्चमीमोटयिष्यन्त्याः मोटयिष्यन्तीभ्याम् मोटयिष्यन्तीभ्यः
षष्ठीमोटयिष्यन्त्याः मोटयिष्यन्त्योः मोटयिष्यन्तीनाम्
सप्तमीमोटयिष्यन्त्याम् मोटयिष्यन्त्योः मोटयिष्यन्तीषु

समास मोटयिष्यन्ति मोटयिष्यन्ती

अव्यय ॰मोटयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria