Declension table of mliṣṭa

Deva

NeuterSingularDualPlural
Nominativemliṣṭam mliṣṭe mliṣṭāni
Vocativemliṣṭa mliṣṭe mliṣṭāni
Accusativemliṣṭam mliṣṭe mliṣṭāni
Instrumentalmliṣṭena mliṣṭābhyām mliṣṭaiḥ
Dativemliṣṭāya mliṣṭābhyām mliṣṭebhyaḥ
Ablativemliṣṭāt mliṣṭābhyām mliṣṭebhyaḥ
Genitivemliṣṭasya mliṣṭayoḥ mliṣṭānām
Locativemliṣṭe mliṣṭayoḥ mliṣṭeṣu

Compound mliṣṭa -

Adverb -mliṣṭam -mliṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria