Declension table of mlecchasamparkaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mlecchasamparkaḥ | mlecchasamparkau | mlecchasamparkāḥ |
Vocative | mlecchasamparka | mlecchasamparkau | mlecchasamparkāḥ |
Accusative | mlecchasamparkam | mlecchasamparkau | mlecchasamparkān |
Instrumental | mlecchasamparkeṇa | mlecchasamparkābhyām | mlecchasamparkaiḥ |
Dative | mlecchasamparkāya | mlecchasamparkābhyām | mlecchasamparkebhyaḥ |
Ablative | mlecchasamparkāt | mlecchasamparkābhyām | mlecchasamparkebhyaḥ |
Genitive | mlecchasamparkasya | mlecchasamparkayoḥ | mlecchasamparkāṇām |
Locative | mlecchasamparke | mlecchasamparkayoḥ | mlecchasamparkeṣu |