Declension table of mlecchasamparka

Deva

MasculineSingularDualPlural
Nominativemlecchasamparkaḥ mlecchasamparkau mlecchasamparkāḥ
Vocativemlecchasamparka mlecchasamparkau mlecchasamparkāḥ
Accusativemlecchasamparkam mlecchasamparkau mlecchasamparkān
Instrumentalmlecchasamparkeṇa mlecchasamparkābhyām mlecchasamparkaiḥ mlecchasamparkebhiḥ
Dativemlecchasamparkāya mlecchasamparkābhyām mlecchasamparkebhyaḥ
Ablativemlecchasamparkāt mlecchasamparkābhyām mlecchasamparkebhyaḥ
Genitivemlecchasamparkasya mlecchasamparkayoḥ mlecchasamparkāṇām
Locativemlecchasamparke mlecchasamparkayoḥ mlecchasamparkeṣu

Compound mlecchasamparka -

Adverb -mlecchasamparkam -mlecchasamparkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria