सुबन्तावली मित्रद्रुह्

Roma

पुमान्एकद्विबहु
प्रथमामित्रध्रुट् मित्रध्रुक् मित्रद्रुहौ मित्रद्रुहः
सम्बोधनम्मित्रध्रुट् मित्रध्रुक् मित्रद्रुहौ मित्रद्रुहः
द्वितीयामित्रद्रुहम् मित्रद्रुहौ मित्रद्रुहः
तृतीयामित्रद्रुहा मित्रध्रुड्भ्याम् मित्रध्रुग्भ्याम् मित्रध्रुड्भिः मित्रध्रुग्भिः
चतुर्थीमित्रद्रुहे मित्रध्रुड्भ्याम् मित्रध्रुग्भ्याम् मित्रध्रुड्भ्यः मित्रध्रुग्भ्यः
पञ्चमीमित्रद्रुहः मित्रध्रुड्भ्याम् मित्रध्रुग्भ्याम् मित्रध्रुड्भ्यः मित्रध्रुग्भ्यः
षष्ठीमित्रद्रुहः मित्रद्रुहोः मित्रद्रुहाम्
सप्तमीमित्रद्रुहि मित्रद्रुहोः मित्रध्रुट्सु मित्रध्रुक्षु

समास मित्रध्रुक् मित्रध्रुट्

अव्यय ॰मित्रध्रुक् ॰मित्रध्रुट्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria