सुबन्तावली मीमांसाकौस्तुभ

Roma

पुमान्एकद्विबहु
प्रथमामीमांसाकौस्तुभः मीमांसाकौस्तुभौ मीमांसाकौस्तुभाः
सम्बोधनम्मीमांसाकौस्तुभ मीमांसाकौस्तुभौ मीमांसाकौस्तुभाः
द्वितीयामीमांसाकौस्तुभम् मीमांसाकौस्तुभौ मीमांसाकौस्तुभान्
तृतीयामीमांसाकौस्तुभेन मीमांसाकौस्तुभाभ्याम् मीमांसाकौस्तुभैः मीमांसाकौस्तुभेभिः
चतुर्थीमीमांसाकौस्तुभाय मीमांसाकौस्तुभाभ्याम् मीमांसाकौस्तुभेभ्यः
पञ्चमीमीमांसाकौस्तुभात् मीमांसाकौस्तुभाभ्याम् मीमांसाकौस्तुभेभ्यः
षष्ठीमीमांसाकौस्तुभस्य मीमांसाकौस्तुभयोः मीमांसाकौस्तुभानाम्
सप्तमीमीमांसाकौस्तुभे मीमांसाकौस्तुभयोः मीमांसाकौस्तुभेषु

समास मीमांसाकौस्तुभ

अव्यय ॰मीमांसाकौस्तुभम् ॰मीमांसाकौस्तुभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria