Declension table of meghavarṇa

Deva

MasculineSingularDualPlural
Nominativemeghavarṇaḥ meghavarṇau meghavarṇāḥ
Vocativemeghavarṇa meghavarṇau meghavarṇāḥ
Accusativemeghavarṇam meghavarṇau meghavarṇān
Instrumentalmeghavarṇena meghavarṇābhyām meghavarṇaiḥ meghavarṇebhiḥ
Dativemeghavarṇāya meghavarṇābhyām meghavarṇebhyaḥ
Ablativemeghavarṇāt meghavarṇābhyām meghavarṇebhyaḥ
Genitivemeghavarṇasya meghavarṇayoḥ meghavarṇānām
Locativemeghavarṇe meghavarṇayoḥ meghavarṇeṣu

Compound meghavarṇa -

Adverb -meghavarṇam -meghavarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria