Declension table of meghavahana

Deva

MasculineSingularDualPlural
Nominativemeghavahanaḥ meghavahanau meghavahanāḥ
Vocativemeghavahana meghavahanau meghavahanāḥ
Accusativemeghavahanam meghavahanau meghavahanān
Instrumentalmeghavahanena meghavahanābhyām meghavahanaiḥ meghavahanebhiḥ
Dativemeghavahanāya meghavahanābhyām meghavahanebhyaḥ
Ablativemeghavahanāt meghavahanābhyām meghavahanebhyaḥ
Genitivemeghavahanasya meghavahanayoḥ meghavahanānām
Locativemeghavahane meghavahanayoḥ meghavahaneṣu

Compound meghavahana -

Adverb -meghavahanam -meghavahanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria