Declension table of meghapuṣpa

Deva

MasculineSingularDualPlural
Nominativemeghapuṣpaḥ meghapuṣpau meghapuṣpāḥ
Vocativemeghapuṣpa meghapuṣpau meghapuṣpāḥ
Accusativemeghapuṣpam meghapuṣpau meghapuṣpān
Instrumentalmeghapuṣpeṇa meghapuṣpābhyām meghapuṣpaiḥ meghapuṣpebhiḥ
Dativemeghapuṣpāya meghapuṣpābhyām meghapuṣpebhyaḥ
Ablativemeghapuṣpāt meghapuṣpābhyām meghapuṣpebhyaḥ
Genitivemeghapuṣpasya meghapuṣpayoḥ meghapuṣpāṇām
Locativemeghapuṣpe meghapuṣpayoḥ meghapuṣpeṣu

Compound meghapuṣpa -

Adverb -meghapuṣpam -meghapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria