Declension table of medura

Deva

MasculineSingularDualPlural
Nominativemeduraḥ medurau medurāḥ
Vocativemedura medurau medurāḥ
Accusativemeduram medurau medurān
Instrumentalmedureṇa medurābhyām meduraiḥ medurebhiḥ
Dativemedurāya medurābhyām medurebhyaḥ
Ablativemedurāt medurābhyām medurebhyaḥ
Genitivemedurasya medurayoḥ medurāṇām
Locativemedure medurayoḥ medureṣu

Compound medura -

Adverb -meduram -medurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria