Declension table of medhira

Deva

NeuterSingularDualPlural
Nominativemedhiram medhire medhirāṇi
Vocativemedhira medhire medhirāṇi
Accusativemedhiram medhire medhirāṇi
Instrumentalmedhireṇa medhirābhyām medhiraiḥ
Dativemedhirāya medhirābhyām medhirebhyaḥ
Ablativemedhirāt medhirābhyām medhirebhyaḥ
Genitivemedhirasya medhirayoḥ medhirāṇām
Locativemedhire medhirayoḥ medhireṣu

Compound medhira -

Adverb -medhiram -medhirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria