Declension table of medhinīkośa

Deva

MasculineSingularDualPlural
Nominativemedhinīkośaḥ medhinīkośau medhinīkośāḥ
Vocativemedhinīkośa medhinīkośau medhinīkośāḥ
Accusativemedhinīkośam medhinīkośau medhinīkośān
Instrumentalmedhinīkośena medhinīkośābhyām medhinīkośaiḥ
Dativemedhinīkośāya medhinīkośābhyām medhinīkośebhyaḥ
Ablativemedhinīkośāt medhinīkośābhyām medhinīkośebhyaḥ
Genitivemedhinīkośasya medhinīkośayoḥ medhinīkośānām
Locativemedhinīkośe medhinīkośayoḥ medhinīkośeṣu

Compound medhinīkośa -

Adverb -medhinīkośam -medhinīkośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria