Declension table of medhapati

Deva

MasculineSingularDualPlural
Nominativemedhapatiḥ medhapatī medhapatayaḥ
Vocativemedhapate medhapatī medhapatayaḥ
Accusativemedhapatim medhapatī medhapatīn
Instrumentalmedhapatinā medhapatibhyām medhapatibhiḥ
Dativemedhapataye medhapatibhyām medhapatibhyaḥ
Ablativemedhapateḥ medhapatibhyām medhapatibhyaḥ
Genitivemedhapateḥ medhapatyoḥ medhapatīnām
Locativemedhapatau medhapatyoḥ medhapatiṣu

Compound medhapati -

Adverb -medhapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria