Declension table of medhāsūkta

Deva

NeuterSingularDualPlural
Nominativemedhāsūktam medhāsūkte medhāsūktāni
Vocativemedhāsūkta medhāsūkte medhāsūktāni
Accusativemedhāsūktam medhāsūkte medhāsūktāni
Instrumentalmedhāsūktena medhāsūktābhyām medhāsūktaiḥ
Dativemedhāsūktāya medhāsūktābhyām medhāsūktebhyaḥ
Ablativemedhāsūktāt medhāsūktābhyām medhāsūktebhyaḥ
Genitivemedhāsūktasya medhāsūktayoḥ medhāsūktānām
Locativemedhāsūkte medhāsūktayoḥ medhāsūkteṣu

Compound medhāsūkta -

Adverb -medhāsūktam -medhāsūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria