Declension table of ?medayiṣyantī

Deva

FeminineSingularDualPlural
Nominativemedayiṣyantī medayiṣyantyau medayiṣyantyaḥ
Vocativemedayiṣyanti medayiṣyantyau medayiṣyantyaḥ
Accusativemedayiṣyantīm medayiṣyantyau medayiṣyantīḥ
Instrumentalmedayiṣyantyā medayiṣyantībhyām medayiṣyantībhiḥ
Dativemedayiṣyantyai medayiṣyantībhyām medayiṣyantībhyaḥ
Ablativemedayiṣyantyāḥ medayiṣyantībhyām medayiṣyantībhyaḥ
Genitivemedayiṣyantyāḥ medayiṣyantyoḥ medayiṣyantīnām
Locativemedayiṣyantyām medayiṣyantyoḥ medayiṣyantīṣu

Compound medayiṣyanti - medayiṣyantī -

Adverb -medayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria