सुबन्तावली ?मेदयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमामेदयिष्यन्ती मेदयिष्यन्त्यौ मेदयिष्यन्त्यः
सम्बोधनम्मेदयिष्यन्ति मेदयिष्यन्त्यौ मेदयिष्यन्त्यः
द्वितीयामेदयिष्यन्तीम् मेदयिष्यन्त्यौ मेदयिष्यन्तीः
तृतीयामेदयिष्यन्त्या मेदयिष्यन्तीभ्याम् मेदयिष्यन्तीभिः
चतुर्थीमेदयिष्यन्त्यै मेदयिष्यन्तीभ्याम् मेदयिष्यन्तीभ्यः
पञ्चमीमेदयिष्यन्त्याः मेदयिष्यन्तीभ्याम् मेदयिष्यन्तीभ्यः
षष्ठीमेदयिष्यन्त्याः मेदयिष्यन्त्योः मेदयिष्यन्तीनाम्
सप्तमीमेदयिष्यन्त्याम् मेदयिष्यन्त्योः मेदयिष्यन्तीषु

समास मेदयिष्यन्ति मेदयिष्यन्ती

अव्यय ॰मेदयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria