सुबन्तावली मेषसङ्क्रान्ति

Roma

स्त्रीएकद्विबहु
प्रथमामेषसङ्क्रान्तिः मेषसङ्क्रान्ती मेषसङ्क्रान्तयः
सम्बोधनम्मेषसङ्क्रान्ते मेषसङ्क्रान्ती मेषसङ्क्रान्तयः
द्वितीयामेषसङ्क्रान्तिम् मेषसङ्क्रान्ती मेषसङ्क्रान्तीः
तृतीयामेषसङ्क्रान्त्या मेषसङ्क्रान्तिभ्याम् मेषसङ्क्रान्तिभिः
चतुर्थीमेषसङ्क्रान्त्यै मेषसङ्क्रान्तये मेषसङ्क्रान्तिभ्याम् मेषसङ्क्रान्तिभ्यः
पञ्चमीमेषसङ्क्रान्त्याः मेषसङ्क्रान्तेः मेषसङ्क्रान्तिभ्याम् मेषसङ्क्रान्तिभ्यः
षष्ठीमेषसङ्क्रान्त्याः मेषसङ्क्रान्तेः मेषसङ्क्रान्त्योः मेषसङ्क्रान्तीनाम्
सप्तमीमेषसङ्क्रान्त्याम् मेषसङ्क्रान्तौ मेषसङ्क्रान्त्योः मेषसङ्क्रान्तिषु

समास मेषसङ्क्रान्ति

अव्यय ॰मेषसङ्क्रान्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria