Declension table of meḍhracarman

Deva

NeuterSingularDualPlural
Nominativemeḍhracarma meḍhracarmaṇī meḍhracarmāṇi
Vocativemeḍhracarman meḍhracarma meḍhracarmaṇī meḍhracarmāṇi
Accusativemeḍhracarma meḍhracarmaṇī meḍhracarmāṇi
Instrumentalmeḍhracarmaṇā meḍhracarmabhyām meḍhracarmabhiḥ
Dativemeḍhracarmaṇe meḍhracarmabhyām meḍhracarmabhyaḥ
Ablativemeḍhracarmaṇaḥ meḍhracarmabhyām meḍhracarmabhyaḥ
Genitivemeḍhracarmaṇaḥ meḍhracarmaṇoḥ meḍhracarmaṇām
Locativemeḍhracarmaṇi meḍhracarmaṇoḥ meḍhracarmasu

Compound meḍhracarma -

Adverb -meḍhracarma -meḍhracarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria