Declension table of mayūravarman

Deva

MasculineSingularDualPlural
Nominativemayūravarmā mayūravarmāṇau mayūravarmāṇaḥ
Vocativemayūravarman mayūravarmāṇau mayūravarmāṇaḥ
Accusativemayūravarmāṇam mayūravarmāṇau mayūravarmaṇaḥ
Instrumentalmayūravarmaṇā mayūravarmabhyām mayūravarmabhiḥ
Dativemayūravarmaṇe mayūravarmabhyām mayūravarmabhyaḥ
Ablativemayūravarmaṇaḥ mayūravarmabhyām mayūravarmabhyaḥ
Genitivemayūravarmaṇaḥ mayūravarmaṇoḥ mayūravarmaṇām
Locativemayūravarmaṇi mayūravarmaṇoḥ mayūravarmasu

Compound mayūravarma -

Adverb -mayūravarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria